Īśāvāsya Upaniṣad

Anonymous

0.
oṃ pūrṇam adaḥ pūrṇam idaṃ pūrṇāt pūrṇam udacyate
pūrṇasya pūrṇam ādāya pūrṇam evāvaśiṣyate

1.
īśāvāsyam idaṃ sarvaṃ yat kiṃca jagatyāṃ jagat
tena tyaktena bhuñjīthā  mā gṛdhaḥ kasya svit dhanam

2.
kurvann eveha karmāṇi jijīviṣec chatāṃ samāḥ
evaṃ tvayi nānyatheto 'sti na karma lipyate nare

3.
asuryā nāma te lokā andhena tamasāvṛtāḥ
tāṃs te pretyābhigacchanti ye ke cātma-hano janāḥ

4.
anejad ekaṃ manaso javīyo nainad devā āpnuvan pūrvam arṣat
tad dhāvato'nyān atyeti tiṣṭhat tasminn apo mātariśvā dadhāti

5.
tad ejati tan naijati tad dūre tad v antike
tad antarasya sarvasya tad u sarvasyāsya bāhyataḥ

6.
yas tu sarvāṇi bhūtāni ātmany evānupaśyati
sarva-bhūteṣu cātmānaṃ tato na vijugupsate

7.
yasmin sarvāṇi bhūtāni ātmaivābhūd vijānataḥ
tatra ko mohaḥ kaḥ śoka ekatvam anupaśyataḥ

8.
sa paryagāc śukram akāyam avraṇam
sanāviraṃ śuddham apāpa-viddham

9.
kavir manīṣī paribhūḥ svayambhūr
yāthātathyato 'rthān vyadadhāt śāśvatībhyaḥ samābhyaḥ

10.
andhaṃ tamaḥ praviśanti ye 'vidyām upāsate
tato bhūya iva te tamo ya u vidyāyā ratāḥ

11.
anyad evāhur vidyayā anyad āhur avidyayā
iti śuśrūma dhīrāṇāṃ ye nas tad vicacakṣire

12.
vidyāṃ cāvidyāṃca yas tad vedobhayaṃ saha
avidyayā mṛtyuṃtīrtvā vidyayāmṛtam aśnute

13.
andhaṃ tamaḥ praviśanti ye 'sambhūtim upāsate
tato bhūya iva te tamo ya u sambhūtyāṃ ratāḥ

14.
anyad evāhuḥ sambhavād anyad āhur asambhavāt
iti śuśrūma dhīrāṇāṃye nas tad vicacakṣire

15.
sambhūtiṃ ca vināśaṃ ca yas tad vedobhayaṃ saha
vināśena mṛtyuṃ tīrtvā sambhūtyāmṛtam aśnute

16.
hiraṇmayena pātreṇa satyasyāpihitaṃ mukham
tat tvaṃ pūṣann apāvṛṇu satya-dharmāya dṛṣṭaye

17.
pūṣann ekarṣe yama sūrya prājāpatya vyūha raśmīn samūha
tejo yat te rūpaṃ kalyāṇatamaṃ tat te paśyāmi yo 'sāv asau puruṣaḥ so 'ham asmi

18.
vāyur anilam amṛtam athedaṃbhasmāntaṃśarīram
oṃ krato smara kṛtaṃ smara krato smara kṛtaṃ smara

19.
agne naya supathā rāye asmān viśvāni deva vāyunāni vidvān
yuyodhyasmaj juhurāṇam eno bhūyiṣṭhāṃ te nama-uktiṃ vidhema